* 梵文擷自"Manual for Self Realization: 112 Meditations of the Vijnana Bhairava Tantra",英譯為Paul Reps之筆,取自"The Book of Secrets",中譯由桑雅依此英譯而作。各種參考資料有 “Vijñānabhairava or Divine Consciousness","Le Vijñāna Bhairava",Daniel Odier譯文,"The Radiance Sutras",以及"禪的故事","譚崔經典"等。
विज्ञानभैरवः
Vigyan Bhairav Tantra
DEVI ASKS:
OH SHIVA, WHAT IS YOUR REALITY?
WHAT IS THIS WONDER-FILLED UNIVERSE?
WHAT CONSTITUTES SEED?
WHO CENTERS THE UNIVERSAL WHEEL?
WHAT IS THIS LIFE BEYOND FORM PERVADING FORMS?
HOW MAY WE ENTER IT FULLY, ABOVE SPACE AND TIME, NAMES AND DESCRIPTIONS?
LET MY DOUBTS BE CLEARED!
女神問起:
喔,濕婆!什麼是你的實體?
什麼是這充滿驚奇的宇宙?
是什麼構成了種子?
是誰立下宇宙的輪心?
什麼是這超出形式又遍布形式的生命?
我們該如何完全進入它,超乎時間與空間,名相與表述?
讓我的疑惑一掃而空吧!
SHIVA REPLIES:
1. RADIANT ONE, THIS EXPERIENCE MAY DAWN BETWEEN TWO BREATHS. AFTER BREATH COMES IN (DOWN) AND JUST BEFORE TURNING UP (OUT) – THE BENEFICENCE.
濕婆回答:
1. 燦爛之人啊,這樣的體驗會在兩個氣息之間露出曙光。當氣進來(往下)後,正要轉上(往外)之前──慈恩。
ऊर्ध्वे प्राणो ह्यधो अधो जीवो विसर्गात्मा परोच्चरेत्
उत्पत्तिद्वितयस्थाने, भरणाद्भरिता स्थितिः
ūrdhve prāṇo hyadho jīvo visargātmā paroccaret
utpattidvitayasthāne bharaṇādbharitā sthitiḥ
2. AS BREATH TURNS FROM DOWN TO UP, AND AGAIN AS BREATH CURVES FROM UP TO DOWN – THROUGH BOTH THESE TURNS, REALIZE.
2. 當氣從下轉向上,以及當氣再從上彎向下時──透過這兩個轉折,體悟。
मरुतोऽन्तर्बहिर्वापि वियद्युग्मानुवर्तनात्
भैरव्या भैरवस्येत्थं भैरवि व्यज्यते वपुः
maruto’ntarbahirvāpi viyadyugmānuvartanāt
bhairavyā bhairavasyetthaṁ bhairavi vyajyate vapuḥ
3. OR, WHENEVER IN-BREATH AND OUT-BREATH FUSE, AT THIS INSTANT TOUCH THE ENERGY-LESS, ENERGY-FILLED CENTER.
3.或者,每當進來的氣與出去的氣消融之際,在這瞬間碰觸到那無有能量,又滿載能量的中心。
न वजेन्न विशेच्छक्ति-र्मरुद्रूपा विकासिते
निर्विकल्पकतया मध्ये तया भैरवरूपता
na vajenna viśecchaktir marudrūpā vikāsite
nirvikalpakatayā madhye tayā bhairavarūpatā
4. OR, WHEN BREATH IS ALL OUT (UP) AND STOPPED OF ITSELF, OR ALL IN (DOWN) AND STOPPED – IN SUCH UNIVERSAL PAUSE, ONE’S SMALL SELF VANISHES. THIS IS DIFFICULT ONLY FOR THE IMPURE.
4.或者,當氣完全出去(上)並自行停止,或完全進來(下)且停止時──在如此宇宙性的停頓裡,人渺小的自己消失無蹤。這只對不純淨之人才是困難的。
कुम्भिता रेचिता वापि पूरिता या यदा भवेत्
तदन्ते शान्तनामासौ शक्त्या शान्तः प्रकाशते
kumbhitā recitā vāpi pūritā vā yadā bhavet
tadante śāntanāmāsau śaktya śāntaḥ prakāśate
5. ATTENTION BETWEEN EYEBROWS, LET MIND BE BEFORE THOUGHT. LET FORM FILL WITH BREATH ESSENCE TO THE TOP OF THE HEAD AND THERE SHOWER AS LIGHT.
5.專注在兩眉之間,讓心落在思緒之前,讓形體直到頭頂充滿呼吸的精髓,從那裡如光一般灑落。
तयापूर्याशु मूर्धान्तं भङ्क्त्वा भ्रूक्षेपसेतुना
निर्विकल्पं मनः कृत्वा सर्वोर्ध्वे सर्वगोद्गमः
tayāpūryāśu mūrdhāntaṁ bhaṅktvā bhrūkṣepasetunā
nirvikalpaṁ manaḥ kṛtvā sarvordhve sarvagodgamaḥ
6. WHEN IN WORLDLY ACTIVITY, KEEP ATTENTION BETWEEN TWO BREATHS, AND SO PRACTICING, IN A FEW DAYS BE BORN ANEW.
6.處在世間活動時,始終凝神於兩氣息之間,如此練習,不需幾日即獲新生。
यथा तथा यत्र तत्र द्वादशान्ते मनः क्षिपेत्
प्रतिक्षणं क्षीणवृत्तेर्वैलक्षण्यं दिनैर्भवेत्
yathā tathā yatra tatra dvādaśānte manaḥ kṣipet
pratikṣaṇaṃ kṣīṇavṛttervailakṣaṇyam dinairbhavet
7. WITH INTANGIBLE BREATH IN CENTER OF FOREHEAD, AS THIS REACHES HEART AT THE MOMENT OF SLEEP, HAVE DIRECTION OVER DREAMS AND OVER DEATH ITSELF.
7.隨著前額中心裡那無形的呼吸,在沉睡的時刻抵達於心,對夢和死亡本身都已掌握。
पिनां च दुर्बलां शक्तिं ध्यात्वा द्वादशगोचरे
प्रविश्य हृदये ध्यायन्-सुप्तः स्वातन्त्र्यमाप्नुयात्
pināṁ ca durbalāṁ śaktiṁ dhyātvā dvādaśagocare
praviśya hṛdaye dhyāyan-suptaḥ svātantryamāpnuyāt
8. WITH UTMOST DEVOTION, CENTER ON THE TWO JUNCTIONS OF BREATH AND KNOW THE KNOWER.
8.懷著最大之奉獻,以呼吸的兩個轉接點為中心,知道了知者。
वायुद्वयस्य संघट्टा-दन्तर्वा बहिरन्ततः
योगी समत्वविज्ञान-समुद्गमनभाजनम्
vāyudvayasya saṁghaṭṭād-antarvā bahirantataḥ
yogī samatvavijñāna-samudgamanabhājanam
9. LIE DOWN AS DEAD. ENRAGED IN WRATH, STAY SO. OR STARE WITHOUT MOVING AN EYELASH. OR SUCK SOMETHING AND BECOME THE SUCKING.
9.如死去般躺下來。憤怒激起時,待在如此。或眼睛眨也不眨地直瞪著。或吸吮某樣東西並變成那個吸吮。
करङ्किण्या क्रोधनया भैरव्या लेलिहानया
खेचर्या दृष्टिकाले च परावाप्तिः प्रकाशते
karaṅkiṇyā krodhanayā bhairavyā lelihānayā
khecaryā dṛṣṭikāle ca parāvāptiḥ prakāśate
10. WHILE BEING CARESSED, SWEET PRINCESS, ENTER THE CARESS AS EVERLASTING LIFE.
10.在接受愛撫時,甜美的公主啊,如永恆持續之生命進入那樣的愛撫。
कुहनेन प्रयोगेन सद्य एव मृगेक्षणे
समुदेति महानन्दो येन तत्त्वं प्रकाशते
kuhanena prayogena sadya eva mṛgekṣaṇe
samudeti mahānando yena tattvaṁ prakāśate
11. STOP THE DOORS OF THE SENSES WHEN FEELING THE CREEPING OF AN ANT. THEN.
11.當身上出現蟲蟻爬行的感覺時關上知覺的門戶。就在那時。
सर्वस्रोतोनिबन्धेन प्राणशक्त्योर्ध्वया शनैः
पिपीलस्पर्शवेलायां प्रथते परमं सुखम्
sarvasrotonibandhena prāṇaśaktyordhvayā śanaiḥ
pipīlasparśavelāyāṁ prathate paramaṁ sukham
12. WHEN ON A BED OR A SEAT, LET YOURSELF BECOME WEIGHTLESS, BEYOND MIND.
12.在床上或在座位上時,讓自己變得沒有重量,超出了心靈。
आसने शयने स्थित्वा निराधारं विभावयन्
स्वदेहं मनसो क्षीणे, क्षणात् क्षीणाशयो भवेत्
āsane śayane sthitvā nirādhāraṁ vibhāvayan
svadehaṁ, manaso kṣīṇe kṣaṇāt kṣīṇāśayo bhavet
13. OR, IMAGINE THE FIVE-COLORED CIRCLES OF THE PEACOCK TAIL TO BE YOUR FIVE SENSES IN ILLIMITABLE SPACE. NOW LET THEIR BEAUTY MELT WITHIN. SIMILARLY, AT ANY POINT IN SPACE OR ON A WALL – UNTIL THE POINT DISSOLVES. THEN YOUR WISH FOR ANOTHER COMES TRUE.
13.或者,想像在那無垠空間裏孔雀尾部的五彩圓圈成為你的五個感官。現在讓它們的美融化在你裡面。同樣地,就在空間或牆上的任何一點──直到那一點溶解。這時你對另個世界的渴望將會實現。
शिरिवपक्षैश्चित्ररूपै-र्मण्डलैः शून्यपञ्चकम्
ध्यायतोऽनुत्तरे शून्ये प्रवेशो हृदये भवेत्
śikhipakṣaiścitrarūpair-maṇḍalaiḥ śūnyapañcakam
dhyāyato’nuttare śūnye praveśo hṛdaye bhavet
ईदृशेन क्रमेणैव यत्र कुत्रापि चिन्तना
शून्ये कुड्ये परे पात्रे स्वयं लीना वरप्रदा
īdṛśena krameṇaiva yatra kutrāpi cintanā
śūnye kuḍye pare pātre svayaṁ līnā varapradā
14. PLACE YOUR WHOLE ATTENTION IN THE NERVE, DELICATE AS THE LOTUS THREAD, IN THE CENTER OF YOUR SPINAL COLUMN. IN SUCH BE TRANSFORMED.
14.將你整個注意力放在神經脈絡上,細緻如蓮花的紋路,就在你脊柱的中心。在如此之中得到蛻變。
मध्यनाडी मध्यसंस्था बिससूत्राभरूपया
ध्यातान्तर्व्योमया देव्या तया देवः प्रकाशते
madhyanāḍī madhyasaṁsthā bisasūtrābharūpayā
dhyātāntarvyomayā devyā tayā devaḥ prakāśate
15. CLOSING THE SEVEN OPENINGS OF THE HEAD WITH YOUR HANDS, A SPACE BETWEEN YOUR EYES BECOMES ALL INCLUSIVE.
15.用雙手關閉頭部的七個開口,你雙眼之間的空隔變得含括一切。
कररुद्धदृगस्त्रेण भ्रूभेदाद्द्वाररोधनात्
दृष्टे बिन्दौ क्रमाल्लीने तन्मध्ये परमा स्थितिः
kararuddhadṛgastreṇa bhrūbhedāddvārarodhanāt
dṛṣṭe bindau kramāllīne tanmadhye paramā sthitiḥ
16. BLESSED ONE, AS SENSES ARE ABSORBED IN THE HEART, REACH THE CENTER OF THE LOTUS.
16.有福之人啊,當各種感官知覺都已攝入於心,到達了蓮花的中心。
हृद्याकाशे निलीनाक्षः पद्मसंपुटमध्यगः
अनन्यचेताः सुभगे परं सौभाग्यमाप्नुयात्
hṛdyākāśe nilīnākṣaḥ padmasaṁpuṭamadhyagaḥ
ananyacetāḥ subhage paraṁ saubhāgyamāpnuyāt
17. UNMINDING MIND, KEEP IN THE MIDDLE – UNTIL.
17.卸心於心,執於中──直至。
सर्वतः स्वशरीरस्य द्वादशान्ते मनो लयात्
दृढबुद्धेर्दृढीभुतं-तत्त्वलक्ष्यं प्रवर्तते
sarvataḥ svaśarīrasya dvādaśānte mano layāt
dṛḍhabuddherdṛḍhībhutaṃ tattvalakṣyaṁ pravartate
18. LOOK LOVINGLY AT SOME OBJECT. DO NOT GO TO ANOTHER OBJECT. HERE IN THE MIDDLE OF THE OBJECT – THE BLESSING.
18.懷著愛地看著某個客體。不要去到別的對象。就在此對象之中間處──賜福。
भावे त्यक्ते निरुद्धा चित् नैव भावान्तरं व्रजेत्
तदा तन्मध्यभावेन विकसत्यति भावना
bhāve tyakte niruddhā cit naiva bhāvāntaraṁ vrajet
tadā tanmadhyabhāvena vikasatyati bhāvanā
19. WITHOUT SUPPORT FOR FEET OR HANDS, SIT ONLY ON THE BUTTOCKS. SUDDENLY, THE CENTERING.
19.不靠腳或手的支撐,僅以臀部去坐。突然間, 歸於中心。
मृद्वासने स्फिजैकेन हस्तपादौ निराश्रयम्
निधाय तत्प्रसङ्गेन परा पूर्णा मतिर्भवेत्
mṛdvāsane sphijaikena hastapādau nirāśrayam
nidhāya tatprasaṅgena parā pūrṇā matirbhavet
20. IN A MOVING VEHICLE, BY RHYTHMICALLY SWAYING, EXPERIENCE. OR IN A STILL VEHICLE, BY LETTING YOURSELF SWING IN SLOWING INVISIBLE CIRCLES.
20.在移動中的交通工具裏,藉由有節奏地晃動,體驗。或是在靜止的交通工具裡,藉由讓自己以緩慢無形的圓圈擺動。
चलासने स्थितस्याथ शनैर्वा देहचालनात्
प्रशान्ते मानसे भावे देवी दिव्यौघमाप्नुयात्
calāsane sthitasyātha śanairvā dehacālanāt
praśānte mānase bhāve devī divyaughamāpnuyāt
21. PIERCE SOME PART OF YOUR NECTAR-FILLED FORM WITH A PIN, AND GENTLY ENTER THE PIERCING AND ATTAIN TO THE INNER PURITY.
21.以尖針刺入你注滿甘露之形體某處,輕柔地進入這穿刺,於是達到內在的純淨。
किञ्चिदङ्गं विभिद्यादौ तीक्ष्णसूच्यादिना ततः
तत्रैव चेतनां युक्त्वा भैरवे निर्मला गतिः
kiñcidaṅgaṁ vibhidyādau tīkṣṇasūcyādinā tataḥ
tatraiva cetanāṁ yuktvā bhairave nirmalā gatiḥ
22. LET ATTENTION BE AT A PLACE WHERE YOU ARE SEEING SOME PAST HAPPENING, AND EVEN YOUR FORM, HAVING LOST ITS PRESENT CHARACTERISTICS, IS TRANSFORMED.
22.將專注力放在你從那裡正看見一些過去在發生之處,於是連你的形體,失去了它現有的屬性,都蛻變了。
वस्तुषु स्मर्यमाणेषु दृष्टे देशे मनस्त्यजेत्
स्वशरीरं निराधारं कृत्वा प्रसरति प्रभुः
vastuṣu smaryamāṇeṣu dṛṣṭe deśe manastyajet
svaśarīraṁ nirādhāraṁ kṛtvā prasarati prabhuḥ
23. FEEL AN OBJECT BEFORE YOU. FEEL THE ABSENCE OF ALL OTHER OBJECTS BUT THIS ONE. THEN, LEAVING ASIDE THE OBJECT-FEELING AND THE ABSENCE-FEELING, REALIZE.
23.感覺你面前的某個事物,感覺除此之外其他所有事物都不存在。這時,拋掉事物存在之感與不存在之感,體悟。
वस्त्वन्तरे वेद्यमाने शनैर्वस्तुषु शून्यता
तामेव मनसा ध्यात्वा विदितोऽपि प्रशाम्यति
vastvantare vedyamāne śanairvastuṣu śūnyatā
tāmeva manasā dhyātvā vidito’pi praśāmyati
24. WHEN A MOOD AGAINST SOMEONE OR FOR SOMEONE ARISES, DO NOT PLACE IT ON THE PERSON IN QUESTION, BUT REMAIN CENTERED.
24.當憎惡某人或喜愛某人的心情生起,不要將它放在涉及之人身上,而是保持歸於中心。
न द्वेषं भावयेत्क्वापि न रागं भावयेत्क्वचित्
रागद्वेषविनिर्मुक्तौ मध्ये ब्रह्म प्रसर्पति
na dveṣam bhāvayetkvāpi na rāgaṁ bhāvayetkvacit
rāgadveṣavinirmuktau madhye brahma prasarpati
25. JUST AS YOU HAVE THE IMPULSE TO DO SOMETHING, STOP.
25.就在你衝動著要做些什麼時,停住。
यस्य कस्येन्द्रियस्यापि व्याघाताच्च निरोधतः
प्रविष्टस्याद्वये शून्ये तत्रैवात्मा प्रकाशते
yasya kasyendriyasyāpi vyāghātācca nirodhataḥ
praviṣṭasyādvaye śūnye tatraivātmā prakāśate
26. WHEN SOME DESIRE COMES, CONSIDER IT. THEN, SUDDENLY, QUIT IT.
26.當某個慾望出現,正視它。於是,突然地,免除它。
झगितीच्छां समुत्पन्ना-मवलोक्य शमं नयेत्
यत एव समुद्भूता ततस्तत्रैव लीयते
jhagitīcchāṁ samutpannām-avalokya śamaṁ nayet
yata eva samudbhūtā tatastatraiva līyate
27. ROAM ABOUT UNTIL EXHAUSTED AND THEN, DROPPING TO THE GROUND, IN THIS DROPPING BE WHOLE.
27.四處遊走直到精疲力盡,此時,整個摔落在地上,在這樣的倒落中成為完整的。
भ्रान्त्वा भ्रान्त्वा शरीरेण त्वरितं भुवि पातनात्
क्षोभशक्तिविरामेण परा संजायते दशा
bhrāntvā bhrāntvā śarīreṇa tvaritaṁ bhuvi pātanāt
kṣobhaśaktivirāmeṇa parā saṁjāyate daśā
28. SUPPOSE YOU ARE GRADUALLY BEING DEPRIVED OF STRENGTH OR OF KNOWLEDGE. AT THE INSTANT OF DEPRIVATION, TRANSCEND.
28.彷彿你正逐漸被剝奪力量或知識。在完全喪失的瞬間,超越。
आधारेष्वथवाऽशक्त्या-ऽज्ञानाच्चित्तलयेन वा
जातशक्तिसमावेश-क्षोभान्ते भैरवं वपुः
ādhāreṣvathavā’śaktyā-‘jñānāccittalayena vā
jātaśaktisamāveśa kṣobhānte bhairavaṁ vapuḥ
29. DEVOTION FREES.
29.奉獻而自由。
भक्त्युद्रेकाद्विरक्तस्य यादृशी जायते मतिः
सा शक्तिः शाङ्करी नित्यं भावयेत्तां ततः शिवः
bhaktyudrekādviraktasya yādṛśī jāyate matiḥ
sā śaktiḥ śāṅkarī nityaṁ bhāvayettām tataḥ śivaḥ
30. EYES CLOSED, SEE YOUR INNER BEING IN DETAIL. THUS SEE YOUR TRUE NATURE.
30.閉起眼睛,詳細看見你的內在本體。於是見到你的真實自性。
कपालान्तर्मनो न्यस्य तिष्ठन्मीलितलोचनः
क्रमेण मनसो दार्ढ्यात्-लक्षयेल्लक्ष्यमुत्तमम्
kapālāntarmano nyasya tiṣṭhanmīlitalocanaḥ
krameṇa manaso dārḍhyāt lakṣayellakṣyamuttamam
31. LOOK UPON A BOWL WITHOUT SEEING THE SIDES OR THE MATERIAL. IN A FEW MOMENTS BECOME AWARE.
31.將目光放在一個碗上,然非見其形貌或材質。不需多久變得覺知。
घटादिभाजने दृष्टिं भित्तिस्त्यक्त्वा विनिक्षिपेत्
तल्लयं तत्क्षणाद्गत्वा तल्लयात्तन्मयो भवेत्
ghaṭādibhājane dṛṣṭiṁ bhittistyaktvā vinikṣipet
tallayaṁ tatkṣaṇādgatvā tallayāttanmayo bhavet
32. SEE AS IF FOR THE FIRST TIME A BEAUTEOUS PERSON OR AN ORDINARY OBJECT.
32.美麗之人或普通事物,都像初次遇見那樣去看。
स्थूलरूपस्य भावस्य स्तब्धां दृष्टिं निपात्य च
अचिरेण निराधारं मनः कृत्वा शिवं व्रजेत्
sthūlarūpasya bhāvasya stabdhām dṛṣṭiṁ nipātya ca
acireṇa nirādhāraṁ manaḥ kṛtvā śivaṁ vrajet
33. SIMPLY BY LOOKING INTO THE BLUE SKY BEYOND CLOUDS, THE SERENITY.
33.僅是藉由看向雲朵之外的藍天,靜謐。
आकाशं विमलं पश्यन् कृत्वा दृष्टिं निरन्तराम्
स्तब्धात्मा तत्क्षणाद्देवि भैरवं वपुराप्नुयात्
ākāśaṁ vimalaṁ paśyan kṛtvā dṛṣṭiṁ nirantarām
stabdhātmā tatkṣaṇāddevi bhairavaṁ vapurāpnuyāt
34. LISTEN WHILE THE ULTIMATE MYSTICAL TEACHING IS IMPARTED. EYES STILL, WITHOUT BLINKING, AT ONCE BECOME ABSOLUTELY FREE.
34.聽啊,當這最終的神祕教誨已然傳遞。雙眼凝神,絲毫不眨,瞬間成為絕對地自由。
संप्रदायमिमं देवि शृणु सम्यग्वदाम्यहम्
कैवल्यं जायते सद्यो नेत्रयोः स्तब्धमात्रयोः
saṁpradāyamimaṁ devi śṛṇu samyagvadāmyaham
kaivalyaṁ jāyate sadyo netrayoḥ stabdhamātrayoḥ
35. AT THE EDGE OF A DEEP WELL LOOK STEADILY INTO ITS DEPTHS UNTIL – THE WONDROUSNESS.
35.在一口深井的邊緣,持續看進它的深處,直到──那嘆為觀止的。
कूपादिके महागर्ते स्थित्वोपरि निरीक्षणात्
अविकल्पमतेः सम्यक् सद्यश्चित्तलयः स्फुटम्
kūpādike mahāgarte sthitvopari nirīkṣaṇāt
avikalpamateḥ samyak sadyaścittalayaḥ sphuṭam
36. LOOK UPON SOME OBJECT, THEN SLOWLY WITHDRAW YOUR SIGHT FROM IT, THEN SLOWLY WITHDRAW YOUR THOUGHT FROM IT. THEN.
36.看著某件事物,然後從它上面緩緩撤回你的目光,再從它那裡緩緩撤回你的思緒。就在此時。
क्वचिद्वस्तूनि विन्यस्य शनैर्दृष्टिं निवर्तयेत्
तज्ज्ञानं चित्तसहितं देवि शून्यालयो भवेत्
kvacidvastūni vinyasya śanairdṛṣṭiṁ nivartayet
tajjñānaṁ cittasahitaṁ devi śūnyālayo bhavet
37. DEVI, IMAGINE THE SANSKRIT
LETTERS IN THESE HONEY-FILLED FOCI OF AWARENESS, FIRST AS LETTERS, THEN MORE SUBTLY AS SOUNDS, THEN AS MOST SUBTLE FEELING. THEN, LEAVING THEM ASIDE, BE FREE.
37.女神啊,想像梵文字母在這些注滿蜂蜜的覺知光點裏,一開始是字體,接著更微妙地是聲音,然後是最精微的感受。此時,離開它們,成為自由。
क्रमद्वादशकं सम्यग् द्वादशाक्षरभेदितम्
स्थूलसूक्ष्मपरस्थित्या मुक्त्वा मुक्त्वान्ततः शिवः
kramadvādaśakaṁ samyag dvādaśākṣarabheditam
sthūlasūkṣmaparasthityā muktvā muktvāntataḥ śivaḥ
38. BATHE IN THE CENTER OF SOUND, AS IN THE CONTINUOUS SOUND OF A WATERFALL. OR, BY PUTTING THE FINGERS IN THE EARS, HEAR THE SOUND OF SOUNDS.
38.沐浴在聲音的中心,如同身在連綿的瀑布聲裡。或者,藉由手指堵住耳朵,聽見聲中之聲。
अनाहते पात्रकर्णे-ऽभग्नशब्दे सरिद्द्रुते
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति
anāhate pātrakarṇe-‘bhagnaśabde sariddrute
śabdabrahmaṇi niṣṇātaḥ param brahmādhigacchati
39. INTONE A SOUND, AS AUM, SLOWLY. AS SOUND ENTERS SOUNDFULNESS, SO DO YOU.
39.頌唸一個聲音,譬如‘唵’,緩緩地。當聲音進入遍滿之聲,你亦如此。
प्रणवादिसमुच्चारात् प्लुतान्ते शून्यभावनात्
शून्यया परया शक्त्या शून्यतामेति भैरवि
praṇavādisamuccārāt plutānte śūnyabhāvanāt
śūnyayā parayā śaktyā śūnyatāmeti bhairavi
40. IN THE BEGINNING AND GRADUAL REFINEMENT OF THE SOUND OF ANY LETTER, AWAKE.
40.在任何字母聲音之最初與逐漸精細中,覺醒。
यस्य कस्यापि वर्णस्य पूर्वान्तावनुभावयेत्
शून्यया शून्यभूतोऽसौ शून्याकारः पुमान्भवेत्
yasya kasyāpi varṇasya pūrvāntāvanubhāvayet
śūnyayā, śūnyabhūto’sau śūnyākāraḥ pumānbhavet
41. WHILE LISTENING TO STRINGED INSTRUMENTS, HEAR THEIR COMPOSITE CENTRAL SOUND; THUS OMNIPRESENCE.
41.聆聽絃樂器時,聽見它們綜合而成的中心之聲;於是遍在。
तन्त्र्यादिवाद्यशब्देषु दीर्घेषु क्रमसंस्थितेः
अनन्यचेताः प्रत्यन्ते परव्योमवपुर्भवेत्
tantryādivādyaśabdeṣu-dīrgheṣu kramasaṃsthiteḥ
ananyacetāḥ pratyante paravyomavapurbhavet
42. INTONE A SOUND AUDIBLY, THEN LESS AND LESS AUDIBLY AS FEELING DEEPENS INTO THIS SILENT HARMONY.
42.吟頌一個可聽見的聲音,然後越來越無法聽見,此時情感已深入這寧靜的和諧裡。
पिण्डमन्त्रस्य सर्वस्य स्थूलवर्णक्रमेण तु
अर्धेन्दुबिन्दुनादान्तः शून्योच्चाराद्भवेच्छिवः
piṇḍamantrasya sarvasya sthūlavarṇakrameṇa tu
ardhendubindunādāntaḥ śūnyoccārādbhavecchivaḥ
43. WITH MOUTH SLIGHTLY OPEN, KEEP MIND IN THE MIDDLE OF THE TONGUE. OR, AS BREATH COMES SILENTLY IN, FEEL THE SOUND “HH”.
43.嘴巴微張,留意在舌心處。或者,當氣安靜地進來時,感覺那聲音“HH”。
मध्यजिह्वे स्फारितास्ये मध्ये निक्षिप्य चेतनाम्
होच्चारं मनसा कुर्वं-स्ततः शान्ते प्रलीयते
madhyajihve sphāritāsye madhye nikṣipya cetanām
hoccāraṁ manasā kurvaṁ-stataḥ śānte pralīyate
44. CENTER ON THE SOUND ”AUM” WITHOUT ANY “A” OR “M”.
44.在聲音“AUM”上面歸於中心,不帶任何“A”或“M”。
अबिन्दुंअविसर्गं च अकारं जपतो महान्
उदेति देवी सहसा ज्ञानौघः परमेश्वरः
abinduṁavisargaṁ ca akāram japato mahān
udeti devī sahasā jñānaughaḥ parameśvaraḥ
45. SILENTLY INTONE A WORD ENDING IN “AH”. THEN IN THE “HH”, EFFORTLESSLY, THE SPONTANEITY.
45.安靜地吟頌一個字尾是“AH”的字。然後是“HH”,不費力地,自發狀態。
वर्णस्य सविसर्गस्य विसर्गान्तं चित्तिं कुरु
निराधारेण चित्तेन स्पृशेद्ब्रह्म सनातनम्
varṇasya savisargasya visargāntaṁ cittiṁ kuru
nirādhāreṇa cittena spṛśedbrahma sanātanam
46. STOPPING EARS BY PRESSING AND THE RECTUM BY CONTRACTING, ENTER THE SOUND.
46.藉由按壓與收縮將耳朵和肛門堵住,進入那聲音。
संकोचं कर्णयोः कृत्वा ह्यधोद्वारे तथैव च
अनच्कमहलं ध्याय-न्विशेद्ब्रह्म सनातनम्
saṁkocaṁ karṇayoḥ kṛtvā hyadhodvāre tathaiva ca
anackamahalaṁ dhyāyan-viśedbrahma sanātanam
47. ENTER THE SOUND OF YOUR NAME AND, THROUGH THIS SOUND, ALL SOUNDS.
47.進入你名字的聲音,透過此聲音,一切的聲音。
भिया सर्वं रवयति सर्वगो व्यापकोऽखिले
इति भैरवशब्दस्य संततोच्चारणाच्छिवः
bhiyā sarvaṁ ravayati sarvago vyāpako’khile
iti bhairavaśabdasya saṁtatoccāraṇācchivaḥ
48. AT THE START OF SEXUAL UNION KEEP ATTENTIVE ON THE FIRE IN THE BEGINNING, AND SO CONTINUING, AVOID THE EMBERS IN THE END.
48.在性結合一開始時,專注在那初始之火,如此延續下去,避開最後的餘燼。
वहनेविषस्य मध्ये तु चित्तं सुखमयं क्षिपेत्
केवलं वायुपूर्णं वा स्मरानन्देन युज्यते
vahnerviṣasya madhye tu cittaṁ sukhamayaṁ kṣipet
kevalaṁ vāyupūrṇaṁ vā smarānandena yujyate
49. WHEN IN SUCH EMBRACE YOUR SENSES ARE SHAKEN AS LEAVES, ENTER THIS SHAKING.
49.處在這般的擁抱中,你的感官如葉子般顫動起來,進入此顫動。
शक्तिसङ्गमसंक्षुब्ध-शक्त्यावेशावसानिकम्
यत्सुखं ब्रह्मतत्त्वस्य तत्सुखं स्वाक्यमुच्यते
śaktisaṅgamasaṁkṣubdha-śaktyāveśāvasānikam
yatsukhaṁ brahmatattvasya tatsukhaṁ svākyamucyate
50. EVEN REMEMBERING UNION, WITHOUT THE EMBRACE, TRANSFORMATION.
50.即使只是記起這結合,並沒有擁抱,蛻變。
लेहनामन्थनाकोटैः स्त्रीसुखस्य भरात्स्मृतेः
शक्त्यभावेऽपि देवेशि भवेदानन्दसंप्लवः
lehanāmanthanākoṭaiḥ strīsukhasya bharāt smṛteḥ
saktyabhāve’pi deveśi bhavedānandasaṁplavaḥ
51. ON JOYOUSLY SEEING A LONG ABSENT FRIEND, PERMEATE THIS JOY.
51.喜悅地見到久違之友時,瀰漫於此喜悅中。
आनन्दे महति प्राप्ते दृष्टे वा बान्धवे चिरात्
आनन्दमुद्गतं ध्यात्वा तल्लयस्तन्मना भवेत्
ānande mahati prāpte dṛṣṭe vā bāndhave cirāt
ānandamudgataṁ dhyātvā tallayastanmanā bhavet
52. WHEN EATING OR DRINKING, BECOME THE TASTE OF FOOD OR DRINK, AND BE FILLED.
52.在吃喝之時,成為那食物或汁液的滋味,並為之充滿。
जग्धिपानकृतोल्लास-रसानन्दविजृम्भणात्
भावयेद्भरितावस्थां महानन्दस्ततो भवेत्
jagdhipānakṛtollāsa rasānandavijṛmbhaṇāt
bhāvayedbharitāvasthāṁ mahānandastato bhavet
53. OH LOTUS-EYED ONE, SWEET OF TOUCH, WHEN SINGING, SEEING, TASTING, BE AWARE YOU ARE AND DISCOVER THE EVER-LIVING.
53.喔,蓮花眼之人啊,甜蜜的碰觸,當唱著、看著、嚐著時,覺知到你存在並發覺那永生的。
गितादिविषयास्वादा-समसौख्यैकतात्मनः
योगिनस्तन्मयत्वेन मनोरूढेस्तदात्मता
gitādiviṣayāsvādā-samasaukhyaikatātmanaḥ
yoginastanmayatvena manorūḍhestadātmatā
54. WHEREVER SATISFACTION IS FOUND, IN WHATEVER ACT, ACTUALIZE THIS.
54.無論在何處發現了滿足,何種行為中,將此實現。
यत्र यत्र मनस्तुष्टि-र्मनस्तत्रैव धारयेत्
तत्र तत्र परानन्द-स्वरूपं संप्रवर्तते
yatra yatra manastuṣṭir-manastatraiva dhārayet
tatra tatra parānanda-svarūpaṁ saṁpravartate
55. AT THE POINT OF SLEEP, WHEN THE SLEEP HAS NOT YET COME AND THE EXTERNAL WAKEFULNESS VANISHES, AT THIS POINT BEING IS REVEALED.
55.在即將入睡的剎那,當睡眠尚未到來而外圍的清醒已然消失,就在這瞬間本體顯現了。
अनागतायां निद्रायां प्रणष्टे बाह्यगोचरे
सावस्था मनसा गम्या परा देवी प्रकाशते
anāgatāyāṁ nidrāyāṁ praṇaṣṭe bāhyagocare
sāvasthā manasā gamyā parā devī prakāśate
56. ILLUSIONS DECEIVE, COLORS CIRCUMSCRIBE, EVEN DIVISIBLES ARE INDIVISIBLE.
56.幻象蒙蔽著,顏色劃界著,即便可分隔的都是不可分隔的。
माया विमोहिनी नाम कलायाः कलनं स्थितम्
इत्यादिधर्मं तत्त्वानां कलयन्ना पृथग्भवेत्
māyā vimohinī nāma kalāyāḥ kalanaṁ sthitam
ityādidharmaṁ tattvānāṁ kalayannā pṛthagbhavet
57. IN MOODS OF EXTREME DESIRE, BE UNDISTURBED.
57.在極度欲求的心情中,不為所動。
कामक्रोधलोभमोह-मदमात्सर्यगोचरे
बुद्धिं निस्तिमितां कृत्वा तत्तत्त्वमवशिष्यते
kāmakrodhalobhamoha-madamātsaryagocare
buddhiṁ nistimitāṁ kṛtvā tattattvamavaśiṣyate
58. THIS SO-CALLED UNIVERSE APPEARS AS A JUGGLING, A PICTURE SHOW. TO BE HAPPY, LOOK UPON IT SO.
58.這所謂的宇宙有如上演著戲法,連環圖畫。開心地,如此看待它。
इन्द्रजालमयं विश्वं न्यस्तं वा चित्रकर्मवत्
भ्रमद्वा ध्यायतः सर्वं पश्यतश्च सुखोद्गमः
indrajālamayaṁ viśvaṁ nyastaṁ vā citrakarmavat
bhramadvā dhyāyataḥ sarvaṁ paśyataśca sukhodgamaḥ
59. OH BELOVED, PUT ATTENTION NEITHER ON PLEASURE NOR ON PAIN, BUT BETWEEN THESE.
59.喔,摯愛,注意力既不在歡愉也不在痛苦,而是兩者之間。
न चित्तं निक्षिपेद्दुःखे न सुखे वा परिक्षिपेत्
भैरवि ज्ञायतां मध्ये किं तत्तत्त्वमवशिष्यते
na cittaṁ nikṣipedduḥkhe na sukhe vā parikṣipet
bhairavi jñāyatāṁ madhye kiṁ tattattvamavaśiṣyate
60. OBJECTS AND DESIRES EXIST IN ME AS IN OTHERS. SO ACCEPTING, LET THEM BE TRANSFORMED.
60.事物與慾望存在於我亦存在於他人。因此接受吧,令其蛻變。
घटादौ यच्च विज्ञान-मिच्छाद्यं वा ममान्तरे
नैव सर्वगतं जातं भावयन्निति सर्वगः
ghaṭādau yacca vijñānam-icchādyaṁ vā mamāntare
naiva sarvagataṁ jātaṁ bhāvayanniti sarvagaḥ
61. AS WAVES COME WITH WATER AND FLAMES WITH FIRE, SO THE UNIVERSAL WAVES WITH US.
61.如同浪潮現之於水,燄光現之於火,宇宙亦是如此與我們波動著。
जलस्येवोर्मयो वह्नेर्ज्वालाभङ्ग्यः प्रभा रवेः
ममैव भैरवस्यैता विश्वभङ्ग्यो विभेदिताः
jalasyevormayo vahner-jvālābhaṅgyaḥ prabhā raveḥ
mamaiva bhairavasyaitā viśvabhaṅgyo vibheditāḥ
62. WHEREVER YOUR MIND IS WANDERING, INTERNALLY OR EXTERNALLY, AT THIS VERY PLACE, THIS.
62.無論你心遊蕩何方,裡或外,就在此處,即此。
यत्र यत्र मनो याति बाह्ये वाभ्यन्तरेऽपि वा
तत्र तत्र शिवावस्था व्यापकत्वात्क्व यास्यति
yatra yatra mano yāti bāhye vābhyantare’pi vā
tatra tatra śivāvasthā vyāpakatvāt kva yāsyati
63. WHEN VIVIDLY AWARE THROUGH SOME PARTICULAR SENSE, KEEP IN THE AWARENESS.
63.當透過某個特定感官鮮明地覺知時,保持在此覺知中。
यत्र यत्राक्षमार्गेण चैतन्यं व्यज्यते विभोः
तस्य तन्मात्रधर्मित्वा-च्चिल्लयाद्भरितात्मता
yatra yatrākṣamārgeṇa caitanyaṁ vyajyate vibhoḥ
tasya tanmātradharmitvāc-cillayādbharitātmatā
64. AT THE START OF SNEEZING, DURING FRIGHT, IN ANXIETY, ABOVE A CHASM, FLYING IN BATTLE, IN EXTREME CURIOSITY, AT THE BEGINNING OF HUNGER, AT THE END OF HUNGER, BE UNINTERRUPTEDLY AWARE.
64.噴嚏一開始,驚嚇時,焦慮裡,深淵之上,戰鬥中飛奔,極度好奇,飢餓出現,飢餓消失,不中斷地覺知。
क्षुताद्यन्ते भये शोके गह्वरे वा रणाद्द्रुते
कुतूहले क्षुधाद्यन्ते ब्रह्मसत्ता समीपगा
kṣutādyante bhaye śoke gahvare vā raṇāddrute
kutūhale kṣudhādyante brahmasattā samīpagā
65. THE PURITY OF OTHER TEACHINGS IS AN IMPURITY TO US. IN REALITY, KNOW NOTHING AS PURE OR IMPURE.
65.其他教誨的純淨之於我們是種不淨。真實之中,不將任何事情看作純淨或不純淨。
किञ्चिदङ्गं विभिद्यादौ तीक्ष्णसूच्यादिना ततः
तत्रैव चेतनां युक्त्वा भैरवे निर्मला गतिः
kiñcidaṅgaṁ vibhidyādau tīkṣṇasūcyādinā tataḥ
tatraiva cetanāṁ yuktvā bhairave nirmalā gatiḥ
66. BE THE UNSAME SAME TO FRIEND AS TO STRANGER, IN HONOR AND DISHONOR.
66.以不同之同,及於友人與陌生者,榮辱皆然。
समः शत्रौ च मित्रे च समो मानावमानयोः
ब्रह्मणः परिपूर्णत्वा-दिति ज्ञात्वा सुरवो भवेत्
samaḥ śatrau ca mitre ca samo mānāvamānayoḥ
brahmaṇaḥ paripūrṇatvād-iti jñātvā sukhī bhavet
67. HERE IS THE SPHERE OF CHANGE, CHANGE, CHANGE. THROUGH CHANGE CONSUME CHANGE.
67.此處是變動的界域,變動,變動。透過變動耗盡變動。
अतत्त्वमिन्द्रजालाभमिदं सर्वमवस्थितम्
किं तत्त्वमिन्द्रजालस्यइति दार्ढ्याच्छमं व्रजेत्
atattvamindrajālābham-idaṁ sarvamavasthitam
kiṁ tattvamindrajālasya-iti dārḍhyācchamaṁ vrajet
68. AS A HEN MOTHERS HER CHICKS, MOTHER PARTICULAR KNOWINGS, PARTICULAR DOINGS, IN REALITY.
68.如母雞撫育她的小雞,撫育特定的了解,特定的作為,在實相之中。
आत्मनो निर्विकारस्य क्व ज्ञानं क्व च वा क्रिया
ज्ञानायत्ता बहिर्भावा अतः शून्यमिदं जगत्
ātmano nirvikārasya kva jñānaṁ kva ca vā kriyā
jñānāyattā bahirbhāvā ataḥ śūnyamidaṁ jagat
69. SINCE, IN TRUTH, BONDAGE AND FREEDOM ARE RELATIVE, THESE WORDS ARE ONLY FOR THOSE TERRIFIED WITH THE UNIVERSE. THIS UNIVERSE IS A REFLECTION OF MINDS. AS YOU SEE MANY SUNS IN WATER FROM ONE SUN, SO SEE BONDAGE AND LIBERATION.
69.既然,在真理之中,束缚與自由是相對的,這些話只對恐懼這個宇宙之人而說。此宇宙是諸心的反映。如同你在水裏見到的許多太陽皆來自同一個太陽,如此看待束缚與解脫。
न मे बन्धो न मे मोक्षो जीवस्यैता विभीषिकाः
प्रतिबिम्बमिदं बुद्धे-र्जलेष्विव विवस्वतः
na me bandho na me mokṣo jīvasyaitā vibhīṣikāḥ
pratibimbamidaṁ buddher-jaleṣviva vivasvataḥ
70. CONSIDER YOUR ESSENCE AS LIGHT RAYS FROM CENTER TO CENTER UP THE VERTEBRAE, AND SO RISES “LIVINGNESS” IN YOU.
70.將你的本質視為從中心到中心沿脊椎而上的光線,因此在你裡面升起那“活生生的”。
आ मूलात्किरणाभासां सूक्ष्मात् सूक्ष्मतरात्मिकाम्
चिन्तयेत्तां द्विषट्कान्ते शाम्यन्तीं, भैरवोदयः
ā mūlātkiraṇābhāsāṁ sūkṣmāt sūkṣmatarātmikām
cintayettāṁ dviṣaṭkānte śāmyantīṁ, bhairavodayaḥ
71. OR IN THE SPACES BETWEEN, FEEL THIS AS LIGHTNING.
71.或於各間隔之空隙,感覺此如閃電一般。
उद्गच्छन्तींतडिद्रूपां प्रतिचक्रं क्रमात्क्रमम्
ऊर्ध्वं मुष्टित्रयं यावत् तावदन्ते महोदयः
udgacchantīṁ taḍidrūpāṁ praticakraṁ kramātkramam
ūrdhvaṁ muṣṭitrayaṁ yāvat tāvadante mahodayaḥ
72. FEEL THE COSMOS AS A TRANSLUCENT EVER-LIVING PRESENCE.
72.將此宇宙感覺成晶瑩剔透,永生不滅之存在。
सर्वं देहं चिन्मयं हि जगद्वा परिभावयेत्
युगपन्निर्विकल्पेन मनसा परमोदयः
sarvaṁ dehaṁ cinmayaṁ hi jagadvā paribhāvayet
yugapannirvikalpena manasā paramodayaḥ
73. IN SUMMER WHEN YOU SEE THE ENTIRE SKY ENDLESSLY CLEAR, ENTER SUCH CLARITY.
73.夏日裡你看著整個無盡晴朗的天空,進入這般的清澈。
तेजसा सूर्यदिपादे-राकाशे शबलीकृते
दृष्टिर्निवेश्या तत्रैव स्वात्मरूपं प्रकाशते
tejasā sūryadipāder-ākāśe śabalīkṛte
dṛṣṭirniveśyā tatraiva svātmarūpaṁ prakāśate
74. SHAKTI, SEE ALL SPACE AS IF ALREADY ABSORBED IN YOUR OWN HEAD IN THE BRILLIANCE.
74.夏克提,在光輝之中將一切空間看作仿彿已納入你自身頭部。
लीनं मूर्ध्नि वियत्सर्वं भैरवत्वेन भावयेत्
तत्सर्वं भैरवाकार-तेजस्तत्त्वं समाविशेत्
līnaṁ mūrdhni viyatsarvaṁ bhairavatvena bhāvayet
tatsarvaṁ bhairavākāra-tejastattvaṁ samāviśet
75. WAKING, SLEEPING, DREAMING, KNOW YOU AS LIGHT.
75.醒著、睡著、夢中,將你自己認知為光。
किञ्चिज्ज्ञातं द्वैतदायी बाह्यालोकस्तमः पुनः
विश्वादि भैरवं रूपं ज्ञात्वानन्तप्रकाशभृत्
kiñcijjñātaṁ dvaitadāyī bāhyālokastamaḥ punaḥ
viśvādi bhairavaṁ rūpaṁ jñātvānantaprakāśabhṛt
76. IN RAIN DURING A BLACK NIGHT, ENTER THAT BLACKNESS AS THE FORM OF FORMS.
76.在漆黑的雨夜,如諸形相之形相,進入那黑暗。
एवमेव दुर्निशायां कृष्णपक्षागमे चिरम्
तैमिरं भावयन् रूपं भैरवं रूपमेष्यति
evameva durniśāyāṁ kṛṣṇapakṣāgame ciram
taimiraṁ bhāvayan rūpaṁ bhairavaṁ rūpameṣyati
77. WHEN A MOONLESS RAINY NIGHT IS NOT PRESENT, CLOSE EYES AND FIND BLACKNESS BEFORE YOU. OPENING EYES, SEE BLACKNESS. SO FAULTS DISAPPEAR FOREVER.
77.當無月的雨夜不存在時,閉上眼睛並發現在你面前的黑暗。張開眼睛,看見那黑暗。於是種種過錯永遠消失。
एवमेव निमील्यादौ नेत्रे कृष्णाभमग्रतः
प्रसार्य भैरवं रूपं भावयंस्तन्मयो भवेत्
evameva nimīlyādau netre, kṛṣṇābhamagrataḥ
prasārya bhairavaṁ rūpaṁ bhāvayaṁstanmayo bhavet
78. WHEREVER YOUR ATTENTION ALIGHTS, AT THIS VERY POINT, EXPERIENCE.
78.無論你的注意力落在何處,就是在這個點上,體驗。
यत्र यत्र मनो याति तत्तत्तेनैव तत्क्षणम्
परित्यज्यानवस्थित्या निस्तरङ्गस्ततो भवेत्
yatra yatra mano yāti tattattenaiva tatkṣaṇam
parityajyānavasthityā nistaraṅgastato bhavet
79. FOCUS ON FIRE RISING THROUGH YOUR FORM FROM THE TOES UP UNTIL THE BODY BURNS TO ASHES BUT NOT YOU.
79.注意力集中在從腳趾沿著你的形體升起之火,往上直到身體燃成灰燼,但不是你。
कालाग्निना काअपदा-दुत्थितेन स्वकं पुरम्
प्लुष्टं विचिन्तयेदन्ते शान्ताभासस्तदा भवेत्
kālāgninā kāapadād-utthitena svakaṁ puram
pluṣṭaṁ vicintayedante-śāntābhāsastadā bhavet
80. MEDITATE ON THE MAKE-BELIEVE WORLD AS BURNING TO ASHES AND BECOME BEING ABOVE HUMANAS.
80.冥想這假扮的世界燃成灰燼,成為在人之上的存有。
एवमेव जगत्सर्वं दग्धं ध्यात्वा विकल्पतः
अनन्यचेतसः पुंसः पुंभावः परमो भवेत्
evameva jagatsarvaṁ dagdhaṁ dhyātvā vikalpataḥ
ananyacetasaḥ puṁsaḥ puṁbhāvaḥ paramo bhavet
81. AS SUBJECTIVELY, LETTERS FLOW INTO WORDS AND WORDS INTO SENTENCES, AND AS, OBJECTIVELY, CIRCLES FLOW INTO WORLDS AND WORLDS INTO PRINCIPLES, FIND AT LAST THESE CONVERGING IN OUR BEING.
81.以主體來看,字母流動成單字而單字形成句子,既而,以客體來看,圓形流動成世界而世界形成定理,最終發現此皆匯集於我們本體裏面。
भुवनाध्वादिरूपेण चिन्तयेत्क्रमशोऽखिलम्
स्थूलसूक्ष्मपरस्थित्या यावदन्ते मनोलयः
bhuvanādhvādirūpeṇa cintayetkramaśo’khilam
sthūlasūkṣmaparasthityā yāvadante manolayaḥ
82. FEEL: MY THOUGHT, I-NESS, INTERNAL ORGANS – ME.
82.感覺著:我之思緒,此我體性,諸內部器官──我。
चित्ताद्यन्तःकृतिर्नास्ति ममान्तर्भावयेदिति
विकल्पानामभावेन विकल्पैरुज्झितो भवेत्
cittādyantaḥkṛtirnāsti mamāntarbhāvayediti
vikalpānāmabhāvena vikalpairujjhito bhavet
83. BEFORE DESIRE AND BEFORE KNOWING, HOW CAN I SAY I AM? CONSIDER. DISSOLVE IN THE BEAUTY.
83.在欲望之前與認知之前,我怎能說我在?深思。溶入那美。
यदा ममेच्छा नोत्पन्ना ज्ञानं वा, कस्तदास्मि वै
तत्त्वतोऽहं तथा भुत-स्तल्लीनस्तन्मना भवेत्
yadā mamecchā notpannā jñānaṁ vā, kastadāsmi vai
tattvato’haṁ tathā bhutas-tallīnastanmanā bhavet
84. TOSS ATTACHMENT FOR BODY ASIDE, REALIZING I AM EVERYWHERE
ONE WHO IS EVERYWHERE IS JOYOUS.
84.將對身體的執著扔在一旁,領悟到我無所不在。那無所不在之人是喜悅的。
विहाय निजदेहास्थां सर्वत्रास्मीति भावयन्
दृढेन मनसा दृष्ट्या नान्येक्षिण्या सुरवो भवेत्
vihāya nijadehāsthāṁ sarvatrāsmīti bhāvayan
dṛḍhena manasā dṛṣṭyā nānyekṣiṇyā sukhī bhavet
85. THINKING NO THING WILL LIMITED-SELF UNLIMIT.
85.心念無物,受限之自我將無有侷限。
निराधारं मनः कृत्वा विकल्पान्न विकल्पयेत।
तदात्मपरमात्मत्वे भैरवो मृगलोचने
nirādhāraṁ manaḥ kṛtvā vikalpānna vikalpayet
tadātmaparamātmatve bhairavo mṛgalocane
86. SUPPOSE YOU CONTEMPLATE SOMETHING BEYOND PERCEPTION, BEYOND GRASPING, BEYOND NOT BEING. – YOU.
86.假設你沉思某樣超出知覺的事物,超出掌握,超出了不存在──你。
यदव्येद्यं यदग्राह्यं यच्छून्यं यदभावगम्
तद्सर्वं भैरवं भाव्यं तदन्ते बोधसंभवः
yadavyedyaṁ yadagrāhyaṁ yacchūnyaṁ yadabhāvagam
tadsarvaṁ bhairavaṁ bhāvyaṁ tadante bodhasaṁbhavaḥ
87. I AM EXISTING. THIS IS MINE. THIS IS THIS. OH BELOVED, EVEN IN SUCH KNOW ILLIMITABLY.
87.我存在著。此為我有。此即為此。喔,摯愛,即便在這般之中無限地了悟。
अहं ममेदमित्यादि-प्रतिपत्तिप्रसङ्गतः
निराधारं मनो कृत्वा तद्ध्यानप्रेरणाच्छमी
ahaṁ mamedamityādi-pratipattiprasaṅgataḥ
nirādhāraṁ mano kṛtvā taddhyānapreraṇācchamī
88. EACH THING IS PERCEIVED THROUGH KNOWING. THE SELF SHINES IN SPACE THROUGH KNOWING. PERCEIVE ONE BEING AS KNOWER AND KNOWN.
88.每件事物都是透過了悟而察覺。本我透過了悟而閃耀在宇宙中。將同一存有覺察為知者與被知者。
ज्ञानं प्रकाशकं लोके आत्मा चैव प्रकाशकः
अनयोरपृथग्भावात् ज्ञानी ज्ञाने विभाव्यते
jñānaṁ prakāśakaṁ loke ātmā caiva prakāśakaḥ
anayorapṛthagbhāvāt jñānī jñāne vibhāvyate
89. BELOVED, AT THIS MOMENT LET MIND, KNOWING, BREATH, FORM, BE INCLUDED.
89.摯愛,就在此刻將心,認識,呼吸、形體,全納進來。
मानसं चेतना शक्ति-रात्मा चेति चतुष्टयम्
यदा प्रिये परिक्षीणं तदा तद्भैरवं वपुः
mānasaṁ cetanā śaktir-ātmā ceti catuṣṭayam
yadā priye parikṣīṇaṁ tadā tadbhairavaṁ vapuḥ
90. TOUCHING EYEBALLS AS A FEATHER, LIGHTNESS BETWEEN THEM OPENS INTO HEART AND THERE PERMEATES THE COSMOS.
90.如羽毛般碰觸眼球,某種輕盈在它們之間開啟並入心,在那瀰漫著整個宇宙。
धामान्तः क्षोभसंभूत-सूक्ष्माग्नितिलकाकृतिम्
बिन्दुं शिखान्ते हृदये लयान्ते ध्यायतो लयः
dhāmāntaḥ kṣobhasaṁbhūta-sūkṣmāgnitilakākṛtim
binduṁ śikhānte hṛdaye layānte dhyāyato layaḥ
91. KIND DEVI, ENTER ETHERIC PRESENCE PERVADING FAR ABOVE AND BELOW YOUR FORM.
91.慈愛的女神啊,進入那遠布於你形體上下之乙太存在。
पृष्ठशून्यं मूलशून्यं युगपद्भावयेच्च यः
शरीरनिरपेक्षिण्या शक्त्या शून्यमना भवेत्
pṛṣṭhaśūnyaṁ mūlaśūnyaṁ yugapadbhāvayecca yaḥ
śarīranirapekṣiṇyā śaktyā śūnyamanā bhavet
92. PUT MINDSTUFF IN SUCH INEXPRESSIBLE FINENESS ABOVE, BELOW AND IN YOUR HEART.
92.將心思內容放進如此難以言表的華美裡,於你心之上、下、和內。
पृष्ठशून्यं मूलशून्यं हृच्छून्यं भावयेत्स्थिरम्
युगपन्निरिविकल्पत्वा-न्निर्विकल्पोदयस्ततः
pṛṣṭhaśūnyaṁ mūlaśūnyaṁ hṛcchūnyaṁ bhāvayetsthiram
yugapannirivikalpatvān-nirvikalpodayastataḥ
93. CONSIDER ANY AREA OF YOUR PRESENT FORM AS LIMITLESSLY SPACIOUS.
93.將你當下形體的任何區域皆視為無有極限地寬廣。
तनूदेशे शून्यतैव क्षणमात्रं विभावयेत्
निर्विकल्पं निर्विकल्पो निर्विकल्पस्वरूपभाक्
tanūdeśe śūnyataiva kṣaṇamātraṁ vibhāvayet
nirvikalpaṁ nirvikalpo nirvikalpasvarūpabhāk
94. FEEL YOUR SUBSTANCE, BONES, FLESH, BLOOD, SATURATED WITH THE COSMIC ESSENCE.
94.感覺你的實體,骨,肉,血,浸透著宇宙精華。
सर्वं देहगतं द्रव्यं वियद्व्याप्तं मृगेक्षणे
विभावयेत्ततस्तस्य भावना सा स्थिरा भवेत्
sarvaṁ dehagataṁ dravyaṁ viyadvyāptaṁ mṛgekṣaṇe
vibhāvayettatastasya bhāvanā sā sthirā bhavet
95. FEEL THE FINE QUALITIES OF CREATIVITY PERMEATING YOUR BREASTS AND ASSUMING DELICATE CONFIGURATIONS.
95.感覺那創造力的精純質地瀰漫著你的胸部並示現出精緻的輪廓。
स्वदेह जगतो वापि सूक्ष्मसूक्ष्मतराणि च
तत्त्वानि यान्ति निलयं ध्यात्वान्ते व्यज्यते परा
svadeha jagato vāpi sūkṣmasūkṣmatarāṇi ca
tattvāni yānti nilayaṁ dhyātvānte vyajyate parā
96. ABIDE IN SOME PLACE ENDLESSLY SPACIOUS, CLEAR OF TREES, HILLS, HABITATIONS. THENCE COMES THE END OF MIND PRESSURES.
96.安住在某無盡寬廣之處,一無樹木、山丘、居民。內心壓迫因之消除。
निर्वृक्षगिरिभित्त्यादि-देशे दृष्टिं विनिक्षिपेत्
विलीने मानसे भावे वृत्तिक्षीणः प्रजायते
nirvṛkṣagiribhittyādi-deśe dṛṣṭiṁ vinikṣipet
vilīne mānase bhāve vṛttikṣīṇaḥ prajāyate
97. CONSIDER THE PLENUM TO BE YOUR OWN BODY OF BLISS.
97.將此充盈之整體視為你自己的喜樂體。
सर्वं जगत्स्वदेहं वा स्वानन्दभरितं स्मरेत्
युगपन्स्वामृइतेनैव परानन्दमयो भवेत्
sarvaṁ jagatsvadehaṁ vā svānandabharitaṁ smaret
yugapansvāmṛitenaiva parānandamayo bhavet
98. IN ANY POSITION GRADUALLY PERVADE AN AREA BETWEEN THE ARMPITS INTO GREAT PEACE.
98.在任何姿勢中將兩腋間的某個區域逐漸遍入極大的祥和。
उपविश्यासने सम्यक् बाहू कृत्वार्धकुञ्चितौ
कक्षव्योम्नि मनः कुर्वन् शममायाति तल्लयात्
upaviśyāsane samyak bāhū kṛtvārdhakuñcitau
kakṣavyomni manaḥ kurvan śamamāyāti tallayāḥ
99. FEEL YOURSELF AS PERVADING ALL DIRECTIONS, FAR, NEAR.
99.感覺自身遍及所有方向,遙遠,臨近。
व्योमाकारं स्वमात्मानं ध्यायेद्दिग्भिरनावृतम्
निराश्रया चितिः शक्तिः स्वरूपं दर्शयेत्तदा
vyomākāraṁ svamātmānaṁ dhyāyeddigbhiranāvṛtam
nirāśrayā citiḥ śaktiḥ svarūpaṁ darśayettadā
100. THE APPRECIATION OF OBJECTS AND SUBJECTS IS THE SAME FOR AN ENLIGHTENED AS FOR AN UNENLIGHTENED PERSON. THE FORMER HAS ONE GREATNESS: HE REMAINS IN THE SUBJECTIVE MOOD, NOT LOST IN THINGS.
100.對客體和主體的欣賞之於成道者與非成道者都為相同。前者有一卓越之處:他會保持在主體心境裏,非迷失在事物中。
ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम्
योगिनां तु विशेषोऽयम् संबन्धे सावधानता
grāhyagrāhakasaṁvittiḥ sāmānyā sarvadehinām
yogināṁ tu viśeṣo’yam saṁbandhe sāvadhānatā
101. BELIEVE OMNISCIENT, OMNIPOTENT, PERVADING.
101.信任那全知,全能,遍及一切。
सर्वज्ञः सर्वकर्ता च व्यापकः परमेश्वरः
स एवाहं शैवधर्मा इति दार्ढ्याद्भवेच्छिवः
sarvajñaḥ sarvakartā ca vyāpakaḥ parameśvaraḥ
sa evāhaṁ śaivadharmā iti dārḍhyādbhavecchivaḥ
102. IMAGE SPIRIT SIMULTANEOUSLY WITHIN AND AROUND YOU UNTIL THE ENTIRE UNIVERSE SPIRITUALIZES.
102.想像靈魂同時於你裡面和四周,直到全部宇宙都轉為靈性。
निजदेहे सर्वदिक्कं युगपद्भावयेद्वियत्
निर्विकल्पमनास्तस्य वियत्सर्वं प्रवर्तते
nijadehe sarvadikkaṁ yugapadbhāvayedviyat
nirvikalpamanāstasya, viyatsarvaṁ pravartate
103. WITH YOUR ENTIRE CONSCIOUSNESS IN THE VERY START OF DESIRE, OF KNOWING, KNOW.
103.以你全部意識,在欲望、認知的最初之際,了悟。
इच्चायामथवा ज्ञाने जाते चित्तं निवेशयेत्
आत्मबुद्ध्यानन्यचेतास्ततस्तत्त्वार्थदर्शनम्
iccāyāmathavā jñāne jāte cittaṁ niveśayet
ātmabuddhyānanyacetās-tatastattvārthadarśanam
104. O SHAKTI, EACH PARTICULAR PERCEPTION IS LIMITED, DISAPPEARING IN OMNIPOTENCE.
104.喔,夏克提,每個特定知覺都是受限的,消失在那全能之中。
निर्निमित्तं भवेज्ज्ञानं निराधारं भ्रमात्मकम्
तत्त्वतः कस्यचिन्नैत-देवंभावी शिवः प्रिये
nirnimittaṁ bhavejjñānaṁ nirādhāraṁ bhramātmakam
tattvataḥ kasyacinnaitad-evaṁbhāvī śivaḥ priye
105. IN TRUTH FORMS ARE INSEPARATE. INSEPARATE ARE OMNIPRESENT BEING AND YOUR OWN FORM. REALIZE EACH AS MADE OF THIS CONSCIOUSNESS.
105. 在真理中形式不可分隔。那無所不在的存有與你自身的形體無法分隔。明瞭一切皆由此意識而成。
चिद्धर्मा सर्वदेहेषु विशेषो नास्ति कुत्रचित्
अतश्च तन्मयं सर्वं भावयन्भवजिज्जनः
ciddharmā sarvadeheṣu viśeṣo nāsti kutracit
ātaśca tanmayaṁ sarvamṁ bhāvayanbhavajijjanaḥ
106. FEEL THE CONSCIOUSNESS OF EACH PERSON AS YOUR OWN CONSCIOUSNESS. SO, LEAVING ASIDE CONCERN FOR SELF, BECOME EACH BEING.
106.感覺每個人的意識有如你自己的意識。因此,拋開對自身的顧慮,成為每一個存在。
107. THIS CONSCIOUSNESS EXISTS AS EACH BEING, AND NOTHING ELSE EXISTS.
107.此意識存在為每一個存有,於此之外無有存在。
स्ववदन्यशरीरेऽपि संवित्तिमनुभावयेत्
अपेक्षां स्वशरीरस्य त्यक्त्वा व्यापी दिनैर्भवेत्
svavadanyaśarīre’pi saṁvittimanubhāvayet
āpekṣāṁ svaśarīrasya tyaktvā vyāpī dinairbhavet
108. THIS CONSCIOUSNESS IS THE SPIRIT OF GUIDANCE OF EACH ONE. BE THIS ONE.
108.此意識為指引眾生的神靈。成為此者。
नित्यो विभुर्निराधारो व्यापकश्चाखिलाधिपः
शब्दान् प्रतिक्षणं ध्यायन् कृतार्थोऽर्थानुरूपतः
nityo vibhurnirādhāro vyāpakaścākhilādhipaḥ
śabdān pratikṣaṇaṁ dhyāyan kṛtārtho’rthānurūpataḥ
109. SUPPOSE YOUR PASSIVE FORM TO BE AN EMPTY ROOM WITH WALLS OF SKIN – EMPTY.
109.設想你被動的形體為一個具有皮膚外牆之空的房間──空無。
देहान्तरे त्वग्विभागं भित्तिभूतं विचिन्तयेत्
न किञ्चिदन्तरे तस्य ध्यायन्नध्येयभाग्भवेत्
dehāntare tvagvibhāgaṁ-bhittibhūtaṁ vicintayet
na kiñcidantare tasya dhyāyannadhyeyabhāgbhavet
110. GRACIOUS ONE, PLAY. THE UNIVERSE IS AN EMPTY SHELL WHEREIN YOUR MIND FROLICS INFINITELY.
110.華美之人啊,玩耍吧。此宇宙為中空之殼,你心可無盡嬉戲於其中。
विश्वमेतन्महादेवि शून्यभूतं विचिन्तयेत्
तत्रैव च मनो लीनं ततस्तल्लयभाजनम्
viśvametanmahādevi śūnyabhūtaṁ vicintayet
tatraiva ca mano līnaṁ tatastallayabhājanam
111. SWEET HEARTED ONE, MEDITATE ON KNOWING AND NOT-KNOWING, EXISTING AND NOT-EXISTING. THEN LEAVE BOTH ASIDE THAT YOU MAY BE.
111.心地甜美之人啊,冥想知道與非知道,存在與非存在。然後將你可能所屬的這兩者一舉拋開。
उभयोर्भावयोर्ज्ञाने ध्यात्वा मध्यं समाश्रयेत्
युगपच्च द्वयं त्यक्त्वा मध्ये तत्त्वं प्रकाशते
ubhayorbhāvayorjñāne dhyātvā madhyaṁ samāśrayet
yugapacca dvayaṁ tyaktvā madhye tattvaṁ prakāśate
112. ENTER SPACE, SUPPORTLESS, ETERNAL, STILL.
112.進入那空間,無需支撐,永恆,寂止。
नित्ये निराश्रये शून्ये व्यापके कलनोज्झिते
बाह्याकाशे मनः कृत्वा निराकाशं समाविशेत्
nitye nirāśraye śūnye vyāpake kalanojjhite
bāhyākāśe manaḥ kṛtvā nirākāśaṁ samāviśet